Declension table of ?purāvṛttasah

Deva

MasculineSingularDualPlural
Nominativepurāvṛttasaṭ purāvṛttasahau purāvṛttasahaḥ
Vocativepurāvṛttasaṭ purāvṛttasahau purāvṛttasahaḥ
Accusativepurāvṛttasaham purāvṛttasahau purāvṛttasahaḥ
Instrumentalpurāvṛttasahā purāvṛttasaḍbhyām purāvṛttasaḍbhiḥ
Dativepurāvṛttasahe purāvṛttasaḍbhyām purāvṛttasaḍbhyaḥ
Ablativepurāvṛttasahaḥ purāvṛttasaḍbhyām purāvṛttasaḍbhyaḥ
Genitivepurāvṛttasahaḥ purāvṛttasahoḥ purāvṛttasahām
Locativepurāvṛttasahi purāvṛttasahoḥ purāvṛttasaṭsu

Compound purāvṛttasaṭ -

Adverb -purāvṛttasaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria