Declension table of ?purāvṛttakathā

Deva

FeminineSingularDualPlural
Nominativepurāvṛttakathā purāvṛttakathe purāvṛttakathāḥ
Vocativepurāvṛttakathe purāvṛttakathe purāvṛttakathāḥ
Accusativepurāvṛttakathām purāvṛttakathe purāvṛttakathāḥ
Instrumentalpurāvṛttakathayā purāvṛttakathābhyām purāvṛttakathābhiḥ
Dativepurāvṛttakathāyai purāvṛttakathābhyām purāvṛttakathābhyaḥ
Ablativepurāvṛttakathāyāḥ purāvṛttakathābhyām purāvṛttakathābhyaḥ
Genitivepurāvṛttakathāyāḥ purāvṛttakathayoḥ purāvṛttakathānām
Locativepurāvṛttakathāyām purāvṛttakathayoḥ purāvṛttakathāsu

Adverb -purāvṛttakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria