Declension table of ?purāvṛttākhyānakathana

Deva

NeuterSingularDualPlural
Nominativepurāvṛttākhyānakathanam purāvṛttākhyānakathane purāvṛttākhyānakathanāni
Vocativepurāvṛttākhyānakathana purāvṛttākhyānakathane purāvṛttākhyānakathanāni
Accusativepurāvṛttākhyānakathanam purāvṛttākhyānakathane purāvṛttākhyānakathanāni
Instrumentalpurāvṛttākhyānakathanena purāvṛttākhyānakathanābhyām purāvṛttākhyānakathanaiḥ
Dativepurāvṛttākhyānakathanāya purāvṛttākhyānakathanābhyām purāvṛttākhyānakathanebhyaḥ
Ablativepurāvṛttākhyānakathanāt purāvṛttākhyānakathanābhyām purāvṛttākhyānakathanebhyaḥ
Genitivepurāvṛttākhyānakathanasya purāvṛttākhyānakathanayoḥ purāvṛttākhyānakathanānām
Locativepurāvṛttākhyānakathane purāvṛttākhyānakathanayoḥ purāvṛttākhyānakathaneṣu

Compound purāvṛttākhyānakathana -

Adverb -purāvṛttākhyānakathanam -purāvṛttākhyānakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria