Declension table of ?purāvṛttākhyāna

Deva

NeuterSingularDualPlural
Nominativepurāvṛttākhyānam purāvṛttākhyāne purāvṛttākhyānāni
Vocativepurāvṛttākhyāna purāvṛttākhyāne purāvṛttākhyānāni
Accusativepurāvṛttākhyānam purāvṛttākhyāne purāvṛttākhyānāni
Instrumentalpurāvṛttākhyānena purāvṛttākhyānābhyām purāvṛttākhyānaiḥ
Dativepurāvṛttākhyānāya purāvṛttākhyānābhyām purāvṛttākhyānebhyaḥ
Ablativepurāvṛttākhyānāt purāvṛttākhyānābhyām purāvṛttākhyānebhyaḥ
Genitivepurāvṛttākhyānasya purāvṛttākhyānayoḥ purāvṛttākhyānānām
Locativepurāvṛttākhyāne purāvṛttākhyānayoḥ purāvṛttākhyāneṣu

Compound purāvṛttākhyāna -

Adverb -purāvṛttākhyānam -purāvṛttākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria