Declension table of ?purāvṛttā

Deva

FeminineSingularDualPlural
Nominativepurāvṛttā purāvṛtte purāvṛttāḥ
Vocativepurāvṛtte purāvṛtte purāvṛttāḥ
Accusativepurāvṛttām purāvṛtte purāvṛttāḥ
Instrumentalpurāvṛttayā purāvṛttābhyām purāvṛttābhiḥ
Dativepurāvṛttāyai purāvṛttābhyām purāvṛttābhyaḥ
Ablativepurāvṛttāyāḥ purāvṛttābhyām purāvṛttābhyaḥ
Genitivepurāvṛttāyāḥ purāvṛttayoḥ purāvṛttānām
Locativepurāvṛttāyām purāvṛttayoḥ purāvṛttāsu

Adverb -purāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria