Declension table of ?purāvṛtta

Deva

NeuterSingularDualPlural
Nominativepurāvṛttam purāvṛtte purāvṛttāni
Vocativepurāvṛtta purāvṛtte purāvṛttāni
Accusativepurāvṛttam purāvṛtte purāvṛttāni
Instrumentalpurāvṛttena purāvṛttābhyām purāvṛttaiḥ
Dativepurāvṛttāya purāvṛttābhyām purāvṛttebhyaḥ
Ablativepurāvṛttāt purāvṛttābhyām purāvṛttebhyaḥ
Genitivepurāvṛttasya purāvṛttayoḥ purāvṛttānām
Locativepurāvṛtte purāvṛttayoḥ purāvṛtteṣu

Compound purāvṛtta -

Adverb -purāvṛttam -purāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria