Declension table of ?purātanayogasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepurātanayogasaṅgrahaḥ purātanayogasaṅgrahau purātanayogasaṅgrahāḥ
Vocativepurātanayogasaṅgraha purātanayogasaṅgrahau purātanayogasaṅgrahāḥ
Accusativepurātanayogasaṅgraham purātanayogasaṅgrahau purātanayogasaṅgrahān
Instrumentalpurātanayogasaṅgraheṇa purātanayogasaṅgrahābhyām purātanayogasaṅgrahaiḥ purātanayogasaṅgrahebhiḥ
Dativepurātanayogasaṅgrahāya purātanayogasaṅgrahābhyām purātanayogasaṅgrahebhyaḥ
Ablativepurātanayogasaṅgrahāt purātanayogasaṅgrahābhyām purātanayogasaṅgrahebhyaḥ
Genitivepurātanayogasaṅgrahasya purātanayogasaṅgrahayoḥ purātanayogasaṅgrahāṇām
Locativepurātanayogasaṅgrahe purātanayogasaṅgrahayoḥ purātanayogasaṅgraheṣu

Compound purātanayogasaṅgraha -

Adverb -purātanayogasaṅgraham -purātanayogasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria