Declension table of ?purānokta

Deva

NeuterSingularDualPlural
Nominativepurānoktam purānokte purānoktāni
Vocativepurānokta purānokte purānoktāni
Accusativepurānoktam purānokte purānoktāni
Instrumentalpurānoktena purānoktābhyām purānoktaiḥ
Dativepurānoktāya purānoktābhyām purānoktebhyaḥ
Ablativepurānoktāt purānoktābhyām purānoktebhyaḥ
Genitivepurānoktasya purānoktayoḥ purānoktānām
Locativepurānokte purānoktayoḥ purānokteṣu

Compound purānokta -

Adverb -purānoktam -purānoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria