Declension table of ?purānokta

Deva

MasculineSingularDualPlural
Nominativepurānoktaḥ purānoktau purānoktāḥ
Vocativepurānokta purānoktau purānoktāḥ
Accusativepurānoktam purānoktau purānoktān
Instrumentalpurānoktena purānoktābhyām purānoktaiḥ purānoktebhiḥ
Dativepurānoktāya purānoktābhyām purānoktebhyaḥ
Ablativepurānoktāt purānoktābhyām purānoktebhyaḥ
Genitivepurānoktasya purānoktayoḥ purānoktānām
Locativepurānokte purānoktayoḥ purānokteṣu

Compound purānokta -

Adverb -purānoktam -purānoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria