Declension table of purākalpa

Deva

MasculineSingularDualPlural
Nominativepurākalpaḥ purākalpau purākalpāḥ
Vocativepurākalpa purākalpau purākalpāḥ
Accusativepurākalpam purākalpau purākalpān
Instrumentalpurākalpena purākalpābhyām purākalpaiḥ purākalpebhiḥ
Dativepurākalpāya purākalpābhyām purākalpebhyaḥ
Ablativepurākalpāt purākalpābhyām purākalpebhyaḥ
Genitivepurākalpasya purākalpayoḥ purākalpānām
Locativepurākalpe purākalpayoḥ purākalpeṣu

Compound purākalpa -

Adverb -purākalpam -purākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria