Declension table of ?purākṛtaphala

Deva

NeuterSingularDualPlural
Nominativepurākṛtaphalam purākṛtaphale purākṛtaphalāni
Vocativepurākṛtaphala purākṛtaphale purākṛtaphalāni
Accusativepurākṛtaphalam purākṛtaphale purākṛtaphalāni
Instrumentalpurākṛtaphalena purākṛtaphalābhyām purākṛtaphalaiḥ
Dativepurākṛtaphalāya purākṛtaphalābhyām purākṛtaphalebhyaḥ
Ablativepurākṛtaphalāt purākṛtaphalābhyām purākṛtaphalebhyaḥ
Genitivepurākṛtaphalasya purākṛtaphalayoḥ purākṛtaphalānām
Locativepurākṛtaphale purākṛtaphalayoḥ purākṛtaphaleṣu

Compound purākṛtaphala -

Adverb -purākṛtaphalam -purākṛtaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria