Declension table of ?purāhitā

Deva

FeminineSingularDualPlural
Nominativepurāhitā purāhite purāhitāḥ
Vocativepurāhite purāhite purāhitāḥ
Accusativepurāhitām purāhite purāhitāḥ
Instrumentalpurāhitayā purāhitābhyām purāhitābhiḥ
Dativepurāhitāyai purāhitābhyām purāhitābhyaḥ
Ablativepurāhitāyāḥ purāhitābhyām purāhitābhyaḥ
Genitivepurāhitāyāḥ purāhitayoḥ purāhitānām
Locativepurāhitāyām purāhitayoḥ purāhitāsu

Adverb -purāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria