Declension table of ?purāhita

Deva

NeuterSingularDualPlural
Nominativepurāhitam purāhite purāhitāni
Vocativepurāhita purāhite purāhitāni
Accusativepurāhitam purāhite purāhitāni
Instrumentalpurāhitena purāhitābhyām purāhitaiḥ
Dativepurāhitāya purāhitābhyām purāhitebhyaḥ
Ablativepurāhitāt purāhitābhyām purāhitebhyaḥ
Genitivepurāhitasya purāhitayoḥ purāhitānām
Locativepurāhite purāhitayoḥ purāhiteṣu

Compound purāhita -

Adverb -purāhitam -purāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria