Declension table of ?purāhita

Deva

MasculineSingularDualPlural
Nominativepurāhitaḥ purāhitau purāhitāḥ
Vocativepurāhita purāhitau purāhitāḥ
Accusativepurāhitam purāhitau purāhitān
Instrumentalpurāhitena purāhitābhyām purāhitaiḥ purāhitebhiḥ
Dativepurāhitāya purāhitābhyām purāhitebhyaḥ
Ablativepurāhitāt purāhitābhyām purāhitebhyaḥ
Genitivepurāhitasya purāhitayoḥ purāhitānām
Locativepurāhite purāhitayoḥ purāhiteṣu

Compound purāhita -

Adverb -purāhitam -purāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria