Declension table of ?purādhyakṣa

Deva

MasculineSingularDualPlural
Nominativepurādhyakṣaḥ purādhyakṣau purādhyakṣāḥ
Vocativepurādhyakṣa purādhyakṣau purādhyakṣāḥ
Accusativepurādhyakṣam purādhyakṣau purādhyakṣān
Instrumentalpurādhyakṣeṇa purādhyakṣābhyām purādhyakṣaiḥ purādhyakṣebhiḥ
Dativepurādhyakṣāya purādhyakṣābhyām purādhyakṣebhyaḥ
Ablativepurādhyakṣāt purādhyakṣābhyām purādhyakṣebhyaḥ
Genitivepurādhyakṣasya purādhyakṣayoḥ purādhyakṣāṇām
Locativepurādhyakṣe purādhyakṣayoḥ purādhyakṣeṣu

Compound purādhyakṣa -

Adverb -purādhyakṣam -purādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria