Declension table of ?purāṭaṅka

Deva

MasculineSingularDualPlural
Nominativepurāṭaṅkaḥ purāṭaṅkau purāṭaṅkāḥ
Vocativepurāṭaṅka purāṭaṅkau purāṭaṅkāḥ
Accusativepurāṭaṅkam purāṭaṅkau purāṭaṅkān
Instrumentalpurāṭaṅkena purāṭaṅkābhyām purāṭaṅkaiḥ purāṭaṅkebhiḥ
Dativepurāṭaṅkāya purāṭaṅkābhyām purāṭaṅkebhyaḥ
Ablativepurāṭaṅkāt purāṭaṅkābhyām purāṭaṅkebhyaḥ
Genitivepurāṭaṅkasya purāṭaṅkayoḥ purāṭaṅkānām
Locativepurāṭaṅke purāṭaṅkayoḥ purāṭaṅkeṣu

Compound purāṭaṅka -

Adverb -purāṭaṅkam -purāṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria