Declension table of ?purāṇīya

Deva

NeuterSingularDualPlural
Nominativepurāṇīyam purāṇīye purāṇīyāni
Vocativepurāṇīya purāṇīye purāṇīyāni
Accusativepurāṇīyam purāṇīye purāṇīyāni
Instrumentalpurāṇīyena purāṇīyābhyām purāṇīyaiḥ
Dativepurāṇīyāya purāṇīyābhyām purāṇīyebhyaḥ
Ablativepurāṇīyāt purāṇīyābhyām purāṇīyebhyaḥ
Genitivepurāṇīyasya purāṇīyayoḥ purāṇīyānām
Locativepurāṇīye purāṇīyayoḥ purāṇīyeṣu

Compound purāṇīya -

Adverb -purāṇīyam -purāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria