Declension table of ?purāṇaśravaṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativepurāṇaśravaṇamāhātmyam purāṇaśravaṇamāhātmye purāṇaśravaṇamāhātmyāni
Vocativepurāṇaśravaṇamāhātmya purāṇaśravaṇamāhātmye purāṇaśravaṇamāhātmyāni
Accusativepurāṇaśravaṇamāhātmyam purāṇaśravaṇamāhātmye purāṇaśravaṇamāhātmyāni
Instrumentalpurāṇaśravaṇamāhātmyena purāṇaśravaṇamāhātmyābhyām purāṇaśravaṇamāhātmyaiḥ
Dativepurāṇaśravaṇamāhātmyāya purāṇaśravaṇamāhātmyābhyām purāṇaśravaṇamāhātmyebhyaḥ
Ablativepurāṇaśravaṇamāhātmyāt purāṇaśravaṇamāhātmyābhyām purāṇaśravaṇamāhātmyebhyaḥ
Genitivepurāṇaśravaṇamāhātmyasya purāṇaśravaṇamāhātmyayoḥ purāṇaśravaṇamāhātmyānām
Locativepurāṇaśravaṇamāhātmye purāṇaśravaṇamāhātmyayoḥ purāṇaśravaṇamāhātmyeṣu

Compound purāṇaśravaṇamāhātmya -

Adverb -purāṇaśravaṇamāhātmyam -purāṇaśravaṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria