Declension table of ?purāṇasamuccaya

Deva

MasculineSingularDualPlural
Nominativepurāṇasamuccayaḥ purāṇasamuccayau purāṇasamuccayāḥ
Vocativepurāṇasamuccaya purāṇasamuccayau purāṇasamuccayāḥ
Accusativepurāṇasamuccayam purāṇasamuccayau purāṇasamuccayān
Instrumentalpurāṇasamuccayena purāṇasamuccayābhyām purāṇasamuccayaiḥ purāṇasamuccayebhiḥ
Dativepurāṇasamuccayāya purāṇasamuccayābhyām purāṇasamuccayebhyaḥ
Ablativepurāṇasamuccayāt purāṇasamuccayābhyām purāṇasamuccayebhyaḥ
Genitivepurāṇasamuccayasya purāṇasamuccayayoḥ purāṇasamuccayānām
Locativepurāṇasamuccaye purāṇasamuccayayoḥ purāṇasamuccayeṣu

Compound purāṇasamuccaya -

Adverb -purāṇasamuccayam -purāṇasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria