Declension table of ?purāṇasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepurāṇasārasaṅgrahaḥ purāṇasārasaṅgrahau purāṇasārasaṅgrahāḥ
Vocativepurāṇasārasaṅgraha purāṇasārasaṅgrahau purāṇasārasaṅgrahāḥ
Accusativepurāṇasārasaṅgraham purāṇasārasaṅgrahau purāṇasārasaṅgrahān
Instrumentalpurāṇasārasaṅgraheṇa purāṇasārasaṅgrahābhyām purāṇasārasaṅgrahaiḥ purāṇasārasaṅgrahebhiḥ
Dativepurāṇasārasaṅgrahāya purāṇasārasaṅgrahābhyām purāṇasārasaṅgrahebhyaḥ
Ablativepurāṇasārasaṅgrahāt purāṇasārasaṅgrahābhyām purāṇasārasaṅgrahebhyaḥ
Genitivepurāṇasārasaṅgrahasya purāṇasārasaṅgrahayoḥ purāṇasārasaṅgrahāṇām
Locativepurāṇasārasaṅgrahe purāṇasārasaṅgrahayoḥ purāṇasārasaṅgraheṣu

Compound purāṇasārasaṅgraha -

Adverb -purāṇasārasaṅgraham -purāṇasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria