Declension table of ?purāṇaratna

Deva

NeuterSingularDualPlural
Nominativepurāṇaratnam purāṇaratne purāṇaratnāni
Vocativepurāṇaratna purāṇaratne purāṇaratnāni
Accusativepurāṇaratnam purāṇaratne purāṇaratnāni
Instrumentalpurāṇaratnena purāṇaratnābhyām purāṇaratnaiḥ
Dativepurāṇaratnāya purāṇaratnābhyām purāṇaratnebhyaḥ
Ablativepurāṇaratnāt purāṇaratnābhyām purāṇaratnebhyaḥ
Genitivepurāṇaratnasya purāṇaratnayoḥ purāṇaratnānām
Locativepurāṇaratne purāṇaratnayoḥ purāṇaratneṣu

Compound purāṇaratna -

Adverb -purāṇaratnam -purāṇaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria