Declension table of ?purāṇapuruṣa

Deva

MasculineSingularDualPlural
Nominativepurāṇapuruṣaḥ purāṇapuruṣau purāṇapuruṣāḥ
Vocativepurāṇapuruṣa purāṇapuruṣau purāṇapuruṣāḥ
Accusativepurāṇapuruṣam purāṇapuruṣau purāṇapuruṣān
Instrumentalpurāṇapuruṣeṇa purāṇapuruṣābhyām purāṇapuruṣaiḥ purāṇapuruṣebhiḥ
Dativepurāṇapuruṣāya purāṇapuruṣābhyām purāṇapuruṣebhyaḥ
Ablativepurāṇapuruṣāt purāṇapuruṣābhyām purāṇapuruṣebhyaḥ
Genitivepurāṇapuruṣasya purāṇapuruṣayoḥ purāṇapuruṣāṇām
Locativepurāṇapuruṣe purāṇapuruṣayoḥ purāṇapuruṣeṣu

Compound purāṇapuruṣa -

Adverb -purāṇapuruṣam -purāṇapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria