Declension table of ?purāṇaproktā

Deva

FeminineSingularDualPlural
Nominativepurāṇaproktā purāṇaprokte purāṇaproktāḥ
Vocativepurāṇaprokte purāṇaprokte purāṇaproktāḥ
Accusativepurāṇaproktām purāṇaprokte purāṇaproktāḥ
Instrumentalpurāṇaproktayā purāṇaproktābhyām purāṇaproktābhiḥ
Dativepurāṇaproktāyai purāṇaproktābhyām purāṇaproktābhyaḥ
Ablativepurāṇaproktāyāḥ purāṇaproktābhyām purāṇaproktābhyaḥ
Genitivepurāṇaproktāyāḥ purāṇaproktayoḥ purāṇaproktānām
Locativepurāṇaproktāyām purāṇaproktayoḥ purāṇaproktāsu

Adverb -purāṇaproktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria