Declension table of ?purāṇapañcalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepurāṇapañcalakṣaṇam purāṇapañcalakṣaṇe purāṇapañcalakṣaṇāni
Vocativepurāṇapañcalakṣaṇa purāṇapañcalakṣaṇe purāṇapañcalakṣaṇāni
Accusativepurāṇapañcalakṣaṇam purāṇapañcalakṣaṇe purāṇapañcalakṣaṇāni
Instrumentalpurāṇapañcalakṣaṇena purāṇapañcalakṣaṇābhyām purāṇapañcalakṣaṇaiḥ
Dativepurāṇapañcalakṣaṇāya purāṇapañcalakṣaṇābhyām purāṇapañcalakṣaṇebhyaḥ
Ablativepurāṇapañcalakṣaṇāt purāṇapañcalakṣaṇābhyām purāṇapañcalakṣaṇebhyaḥ
Genitivepurāṇapañcalakṣaṇasya purāṇapañcalakṣaṇayoḥ purāṇapañcalakṣaṇānām
Locativepurāṇapañcalakṣaṇe purāṇapañcalakṣaṇayoḥ purāṇapañcalakṣaṇeṣu

Compound purāṇapañcalakṣaṇa -

Adverb -purāṇapañcalakṣaṇam -purāṇapañcalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria