Declension table of ?purāṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativepurāṇamāhātmyam purāṇamāhātmye purāṇamāhātmyāni
Vocativepurāṇamāhātmya purāṇamāhātmye purāṇamāhātmyāni
Accusativepurāṇamāhātmyam purāṇamāhātmye purāṇamāhātmyāni
Instrumentalpurāṇamāhātmyena purāṇamāhātmyābhyām purāṇamāhātmyaiḥ
Dativepurāṇamāhātmyāya purāṇamāhātmyābhyām purāṇamāhātmyebhyaḥ
Ablativepurāṇamāhātmyāt purāṇamāhātmyābhyām purāṇamāhātmyebhyaḥ
Genitivepurāṇamāhātmyasya purāṇamāhātmyayoḥ purāṇamāhātmyānām
Locativepurāṇamāhātmye purāṇamāhātmyayoḥ purāṇamāhātmyeṣu

Compound purāṇamāhātmya -

Adverb -purāṇamāhātmyam -purāṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria