Declension table of ?purāṇadṛṣṭāntaśataka

Deva

NeuterSingularDualPlural
Nominativepurāṇadṛṣṭāntaśatakam purāṇadṛṣṭāntaśatake purāṇadṛṣṭāntaśatakāni
Vocativepurāṇadṛṣṭāntaśataka purāṇadṛṣṭāntaśatake purāṇadṛṣṭāntaśatakāni
Accusativepurāṇadṛṣṭāntaśatakam purāṇadṛṣṭāntaśatake purāṇadṛṣṭāntaśatakāni
Instrumentalpurāṇadṛṣṭāntaśatakena purāṇadṛṣṭāntaśatakābhyām purāṇadṛṣṭāntaśatakaiḥ
Dativepurāṇadṛṣṭāntaśatakāya purāṇadṛṣṭāntaśatakābhyām purāṇadṛṣṭāntaśatakebhyaḥ
Ablativepurāṇadṛṣṭāntaśatakāt purāṇadṛṣṭāntaśatakābhyām purāṇadṛṣṭāntaśatakebhyaḥ
Genitivepurāṇadṛṣṭāntaśatakasya purāṇadṛṣṭāntaśatakayoḥ purāṇadṛṣṭāntaśatakānām
Locativepurāṇadṛṣṭāntaśatake purāṇadṛṣṭāntaśatakayoḥ purāṇadṛṣṭāntaśatakeṣu

Compound purāṇadṛṣṭāntaśataka -

Adverb -purāṇadṛṣṭāntaśatakam -purāṇadṛṣṭāntaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria