Declension table of ?purāṇadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepurāṇadṛṣṭam purāṇadṛṣṭe purāṇadṛṣṭāni
Vocativepurāṇadṛṣṭa purāṇadṛṣṭe purāṇadṛṣṭāni
Accusativepurāṇadṛṣṭam purāṇadṛṣṭe purāṇadṛṣṭāni
Instrumentalpurāṇadṛṣṭena purāṇadṛṣṭābhyām purāṇadṛṣṭaiḥ
Dativepurāṇadṛṣṭāya purāṇadṛṣṭābhyām purāṇadṛṣṭebhyaḥ
Ablativepurāṇadṛṣṭāt purāṇadṛṣṭābhyām purāṇadṛṣṭebhyaḥ
Genitivepurāṇadṛṣṭasya purāṇadṛṣṭayoḥ purāṇadṛṣṭānām
Locativepurāṇadṛṣṭe purāṇadṛṣṭayoḥ purāṇadṛṣṭeṣu

Compound purāṇadṛṣṭa -

Adverb -purāṇadṛṣṭam -purāṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria