Declension table of ?purāṇadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepurāṇadṛṣṭaḥ purāṇadṛṣṭau purāṇadṛṣṭāḥ
Vocativepurāṇadṛṣṭa purāṇadṛṣṭau purāṇadṛṣṭāḥ
Accusativepurāṇadṛṣṭam purāṇadṛṣṭau purāṇadṛṣṭān
Instrumentalpurāṇadṛṣṭena purāṇadṛṣṭābhyām purāṇadṛṣṭaiḥ purāṇadṛṣṭebhiḥ
Dativepurāṇadṛṣṭāya purāṇadṛṣṭābhyām purāṇadṛṣṭebhyaḥ
Ablativepurāṇadṛṣṭāt purāṇadṛṣṭābhyām purāṇadṛṣṭebhyaḥ
Genitivepurāṇadṛṣṭasya purāṇadṛṣṭayoḥ purāṇadṛṣṭānām
Locativepurāṇadṛṣṭe purāṇadṛṣṭayoḥ purāṇadṛṣṭeṣu

Compound purāṇadṛṣṭa -

Adverb -purāṇadṛṣṭam -purāṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria