Declension table of ?purāṇāvatāra

Deva

MasculineSingularDualPlural
Nominativepurāṇāvatāraḥ purāṇāvatārau purāṇāvatārāḥ
Vocativepurāṇāvatāra purāṇāvatārau purāṇāvatārāḥ
Accusativepurāṇāvatāram purāṇāvatārau purāṇāvatārān
Instrumentalpurāṇāvatāreṇa purāṇāvatārābhyām purāṇāvatāraiḥ purāṇāvatārebhiḥ
Dativepurāṇāvatārāya purāṇāvatārābhyām purāṇāvatārebhyaḥ
Ablativepurāṇāvatārāt purāṇāvatārābhyām purāṇāvatārebhyaḥ
Genitivepurāṇāvatārasya purāṇāvatārayoḥ purāṇāvatārāṇām
Locativepurāṇāvatāre purāṇāvatārayoḥ purāṇāvatāreṣu

Compound purāṇāvatāra -

Adverb -purāṇāvatāram -purāṇāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria