Declension table of ?purāṇārthaprakāśaka

Deva

MasculineSingularDualPlural
Nominativepurāṇārthaprakāśakaḥ purāṇārthaprakāśakau purāṇārthaprakāśakāḥ
Vocativepurāṇārthaprakāśaka purāṇārthaprakāśakau purāṇārthaprakāśakāḥ
Accusativepurāṇārthaprakāśakam purāṇārthaprakāśakau purāṇārthaprakāśakān
Instrumentalpurāṇārthaprakāśakena purāṇārthaprakāśakābhyām purāṇārthaprakāśakaiḥ purāṇārthaprakāśakebhiḥ
Dativepurāṇārthaprakāśakāya purāṇārthaprakāśakābhyām purāṇārthaprakāśakebhyaḥ
Ablativepurāṇārthaprakāśakāt purāṇārthaprakāśakābhyām purāṇārthaprakāśakebhyaḥ
Genitivepurāṇārthaprakāśakasya purāṇārthaprakāśakayoḥ purāṇārthaprakāśakānām
Locativepurāṇārthaprakāśake purāṇārthaprakāśakayoḥ purāṇārthaprakāśakeṣu

Compound purāṇārthaprakāśaka -

Adverb -purāṇārthaprakāśakam -purāṇārthaprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria