Declension table of ?purāṇārkaprabhā

Deva

FeminineSingularDualPlural
Nominativepurāṇārkaprabhā purāṇārkaprabhe purāṇārkaprabhāḥ
Vocativepurāṇārkaprabhe purāṇārkaprabhe purāṇārkaprabhāḥ
Accusativepurāṇārkaprabhām purāṇārkaprabhe purāṇārkaprabhāḥ
Instrumentalpurāṇārkaprabhayā purāṇārkaprabhābhyām purāṇārkaprabhābhiḥ
Dativepurāṇārkaprabhāyai purāṇārkaprabhābhyām purāṇārkaprabhābhyaḥ
Ablativepurāṇārkaprabhāyāḥ purāṇārkaprabhābhyām purāṇārkaprabhābhyaḥ
Genitivepurāṇārkaprabhāyāḥ purāṇārkaprabhayoḥ purāṇārkaprabhāṇām
Locativepurāṇārkaprabhāyām purāṇārkaprabhayoḥ purāṇārkaprabhāsu

Adverb -purāṇārkaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria