Declension table of ?purāṇārṇava

Deva

MasculineSingularDualPlural
Nominativepurāṇārṇavaḥ purāṇārṇavau purāṇārṇavāḥ
Vocativepurāṇārṇava purāṇārṇavau purāṇārṇavāḥ
Accusativepurāṇārṇavam purāṇārṇavau purāṇārṇavān
Instrumentalpurāṇārṇavena purāṇārṇavābhyām purāṇārṇavaiḥ purāṇārṇavebhiḥ
Dativepurāṇārṇavāya purāṇārṇavābhyām purāṇārṇavebhyaḥ
Ablativepurāṇārṇavāt purāṇārṇavābhyām purāṇārṇavebhyaḥ
Genitivepurāṇārṇavasya purāṇārṇavayoḥ purāṇārṇavānām
Locativepurāṇārṇave purāṇārṇavayoḥ purāṇārṇaveṣu

Compound purāṇārṇava -

Adverb -purāṇārṇavam -purāṇārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria