Declension table of ?purandhivatā

Deva

FeminineSingularDualPlural
Nominativepurandhivatā purandhivate purandhivatāḥ
Vocativepurandhivate purandhivate purandhivatāḥ
Accusativepurandhivatām purandhivate purandhivatāḥ
Instrumentalpurandhivatayā purandhivatābhyām purandhivatābhiḥ
Dativepurandhivatāyai purandhivatābhyām purandhivatābhyaḥ
Ablativepurandhivatāyāḥ purandhivatābhyām purandhivatābhyaḥ
Genitivepurandhivatāyāḥ purandhivatayoḥ purandhivatānām
Locativepurandhivatāyām purandhivatayoḥ purandhivatāsu

Adverb -purandhivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria