Declension table of ?purandarapurātithi

Deva

MasculineSingularDualPlural
Nominativepurandarapurātithiḥ purandarapurātithī purandarapurātithayaḥ
Vocativepurandarapurātithe purandarapurātithī purandarapurātithayaḥ
Accusativepurandarapurātithim purandarapurātithī purandarapurātithīn
Instrumentalpurandarapurātithinā purandarapurātithibhyām purandarapurātithibhiḥ
Dativepurandarapurātithaye purandarapurātithibhyām purandarapurātithibhyaḥ
Ablativepurandarapurātitheḥ purandarapurātithibhyām purandarapurātithibhyaḥ
Genitivepurandarapurātitheḥ purandarapurātithyoḥ purandarapurātithīnām
Locativepurandarapurātithau purandarapurātithyoḥ purandarapurātithiṣu

Compound purandarapurātithi -

Adverb -purandarapurātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria