Declension table of ?purandaracāpa

Deva

MasculineSingularDualPlural
Nominativepurandaracāpaḥ purandaracāpau purandaracāpāḥ
Vocativepurandaracāpa purandaracāpau purandaracāpāḥ
Accusativepurandaracāpam purandaracāpau purandaracāpān
Instrumentalpurandaracāpena purandaracāpābhyām purandaracāpaiḥ purandaracāpebhiḥ
Dativepurandaracāpāya purandaracāpābhyām purandaracāpebhyaḥ
Ablativepurandaracāpāt purandaracāpābhyām purandaracāpebhyaḥ
Genitivepurandaracāpasya purandaracāpayoḥ purandaracāpānām
Locativepurandaracāpe purandaracāpayoḥ purandaracāpeṣu

Compound purandaracāpa -

Adverb -purandaracāpam -purandaracāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria