Declension table of ?puraḥsthita

Deva

MasculineSingularDualPlural
Nominativepuraḥsthitaḥ puraḥsthitau puraḥsthitāḥ
Vocativepuraḥsthita puraḥsthitau puraḥsthitāḥ
Accusativepuraḥsthitam puraḥsthitau puraḥsthitān
Instrumentalpuraḥsthitena puraḥsthitābhyām puraḥsthitaiḥ puraḥsthitebhiḥ
Dativepuraḥsthitāya puraḥsthitābhyām puraḥsthitebhyaḥ
Ablativepuraḥsthitāt puraḥsthitābhyām puraḥsthitebhyaḥ
Genitivepuraḥsthitasya puraḥsthitayoḥ puraḥsthitānām
Locativepuraḥsthite puraḥsthitayoḥ puraḥsthiteṣu

Compound puraḥsthita -

Adverb -puraḥsthitam -puraḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria