Declension table of ?puraḥsthātṛ

Deva

NeuterSingularDualPlural
Nominativepuraḥsthātṛ puraḥsthātṛṇī puraḥsthātṝṇi
Vocativepuraḥsthātṛ puraḥsthātṛṇī puraḥsthātṝṇi
Accusativepuraḥsthātṛ puraḥsthātṛṇī puraḥsthātṝṇi
Instrumentalpuraḥsthātṛṇā puraḥsthātṛbhyām puraḥsthātṛbhiḥ
Dativepuraḥsthātṛṇe puraḥsthātṛbhyām puraḥsthātṛbhyaḥ
Ablativepuraḥsthātṛṇaḥ puraḥsthātṛbhyām puraḥsthātṛbhyaḥ
Genitivepuraḥsthātṛṇaḥ puraḥsthātṛṇoḥ puraḥsthātṝṇām
Locativepuraḥsthātṛṇi puraḥsthātṛṇoḥ puraḥsthātṛṣu

Compound puraḥsthātṛ -

Adverb -puraḥsthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria