Declension table of puraḥstha

Deva

NeuterSingularDualPlural
Nominativepuraḥstham puraḥsthe puraḥsthāni
Vocativepuraḥstha puraḥsthe puraḥsthāni
Accusativepuraḥstham puraḥsthe puraḥsthāni
Instrumentalpuraḥsthena puraḥsthābhyām puraḥsthaiḥ
Dativepuraḥsthāya puraḥsthābhyām puraḥsthebhyaḥ
Ablativepuraḥsthāt puraḥsthābhyām puraḥsthebhyaḥ
Genitivepuraḥsthasya puraḥsthayoḥ puraḥsthānām
Locativepuraḥsthe puraḥsthayoḥ puraḥstheṣu

Compound puraḥstha -

Adverb -puraḥstham -puraḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria