Declension table of ?puraḥprasravaṇa

Deva

MasculineSingularDualPlural
Nominativepuraḥprasravaṇaḥ puraḥprasravaṇau puraḥprasravaṇāḥ
Vocativepuraḥprasravaṇa puraḥprasravaṇau puraḥprasravaṇāḥ
Accusativepuraḥprasravaṇam puraḥprasravaṇau puraḥprasravaṇān
Instrumentalpuraḥprasravaṇena puraḥprasravaṇābhyām puraḥprasravaṇaiḥ puraḥprasravaṇebhiḥ
Dativepuraḥprasravaṇāya puraḥprasravaṇābhyām puraḥprasravaṇebhyaḥ
Ablativepuraḥprasravaṇāt puraḥprasravaṇābhyām puraḥprasravaṇebhyaḥ
Genitivepuraḥprasravaṇasya puraḥprasravaṇayoḥ puraḥprasravaṇānām
Locativepuraḥprasravaṇe puraḥprasravaṇayoḥ puraḥprasravaṇeṣu

Compound puraḥprasravaṇa -

Adverb -puraḥprasravaṇam -puraḥprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria