Declension table of ?punaścarvaṇa

Deva

NeuterSingularDualPlural
Nominativepunaścarvaṇam punaścarvaṇe punaścarvaṇāni
Vocativepunaścarvaṇa punaścarvaṇe punaścarvaṇāni
Accusativepunaścarvaṇam punaścarvaṇe punaścarvaṇāni
Instrumentalpunaścarvaṇena punaścarvaṇābhyām punaścarvaṇaiḥ
Dativepunaścarvaṇāya punaścarvaṇābhyām punaścarvaṇebhyaḥ
Ablativepunaścarvaṇāt punaścarvaṇābhyām punaścarvaṇebhyaḥ
Genitivepunaścarvaṇasya punaścarvaṇayoḥ punaścarvaṇānām
Locativepunaścarvaṇe punaścarvaṇayoḥ punaścarvaṇeṣu

Compound punaścarvaṇa -

Adverb -punaścarvaṇam -punaścarvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria