Declension table of ?punaryuddha

Deva

NeuterSingularDualPlural
Nominativepunaryuddham punaryuddhe punaryuddhāni
Vocativepunaryuddha punaryuddhe punaryuddhāni
Accusativepunaryuddham punaryuddhe punaryuddhāni
Instrumentalpunaryuddhena punaryuddhābhyām punaryuddhaiḥ
Dativepunaryuddhāya punaryuddhābhyām punaryuddhebhyaḥ
Ablativepunaryuddhāt punaryuddhābhyām punaryuddhebhyaḥ
Genitivepunaryuddhasya punaryuddhayoḥ punaryuddhānām
Locativepunaryuddhe punaryuddhayoḥ punaryuddheṣu

Compound punaryuddha -

Adverb -punaryuddham -punaryuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria