Declension table of ?punarvivāha

Deva

MasculineSingularDualPlural
Nominativepunarvivāhaḥ punarvivāhau punarvivāhāḥ
Vocativepunarvivāha punarvivāhau punarvivāhāḥ
Accusativepunarvivāham punarvivāhau punarvivāhān
Instrumentalpunarvivāheṇa punarvivāhābhyām punarvivāhaiḥ punarvivāhebhiḥ
Dativepunarvivāhāya punarvivāhābhyām punarvivāhebhyaḥ
Ablativepunarvivāhāt punarvivāhābhyām punarvivāhebhyaḥ
Genitivepunarvivāhasya punarvivāhayoḥ punarvivāhāṇām
Locativepunarvivāhe punarvivāhayoḥ punarvivāheṣu

Compound punarvivāha -

Adverb -punarvivāham -punarvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria