Declension table of ?punaruktavādinī

Deva

FeminineSingularDualPlural
Nominativepunaruktavādinī punaruktavādinyau punaruktavādinyaḥ
Vocativepunaruktavādini punaruktavādinyau punaruktavādinyaḥ
Accusativepunaruktavādinīm punaruktavādinyau punaruktavādinīḥ
Instrumentalpunaruktavādinyā punaruktavādinībhyām punaruktavādinībhiḥ
Dativepunaruktavādinyai punaruktavādinībhyām punaruktavādinībhyaḥ
Ablativepunaruktavādinyāḥ punaruktavādinībhyām punaruktavādinībhyaḥ
Genitivepunaruktavādinyāḥ punaruktavādinyoḥ punaruktavādinīnām
Locativepunaruktavādinyām punaruktavādinyoḥ punaruktavādinīṣu

Compound punaruktavādini - punaruktavādinī -

Adverb -punaruktavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria