Declension table of ?punaruktatva

Deva

NeuterSingularDualPlural
Nominativepunaruktatvam punaruktatve punaruktatvāni
Vocativepunaruktatva punaruktatve punaruktatvāni
Accusativepunaruktatvam punaruktatve punaruktatvāni
Instrumentalpunaruktatvena punaruktatvābhyām punaruktatvaiḥ
Dativepunaruktatvāya punaruktatvābhyām punaruktatvebhyaḥ
Ablativepunaruktatvāt punaruktatvābhyām punaruktatvebhyaḥ
Genitivepunaruktatvasya punaruktatvayoḥ punaruktatvānām
Locativepunaruktatve punaruktatvayoḥ punaruktatveṣu

Compound punaruktatva -

Adverb -punaruktatvam -punaruktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria