Declension table of ?punaruktabhuktaviṣaya

Deva

NeuterSingularDualPlural
Nominativepunaruktabhuktaviṣayam punaruktabhuktaviṣaye punaruktabhuktaviṣayāṇi
Vocativepunaruktabhuktaviṣaya punaruktabhuktaviṣaye punaruktabhuktaviṣayāṇi
Accusativepunaruktabhuktaviṣayam punaruktabhuktaviṣaye punaruktabhuktaviṣayāṇi
Instrumentalpunaruktabhuktaviṣayeṇa punaruktabhuktaviṣayābhyām punaruktabhuktaviṣayaiḥ
Dativepunaruktabhuktaviṣayāya punaruktabhuktaviṣayābhyām punaruktabhuktaviṣayebhyaḥ
Ablativepunaruktabhuktaviṣayāt punaruktabhuktaviṣayābhyām punaruktabhuktaviṣayebhyaḥ
Genitivepunaruktabhuktaviṣayasya punaruktabhuktaviṣayayoḥ punaruktabhuktaviṣayāṇām
Locativepunaruktabhuktaviṣaye punaruktabhuktaviṣayayoḥ punaruktabhuktaviṣayeṣu

Compound punaruktabhuktaviṣaya -

Adverb -punaruktabhuktaviṣayam -punaruktabhuktaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria