Declension table of ?punarninṛtta

Deva

NeuterSingularDualPlural
Nominativepunarninṛttam punarninṛtte punarninṛttāni
Vocativepunarninṛtta punarninṛtte punarninṛttāni
Accusativepunarninṛttam punarninṛtte punarninṛttāni
Instrumentalpunarninṛttena punarninṛttābhyām punarninṛttaiḥ
Dativepunarninṛttāya punarninṛttābhyām punarninṛttebhyaḥ
Ablativepunarninṛttāt punarninṛttābhyām punarninṛttebhyaḥ
Genitivepunarninṛttasya punarninṛttayoḥ punarninṛttānām
Locativepunarninṛtte punarninṛttayoḥ punarninṛtteṣu

Compound punarninṛtta -

Adverb -punarninṛttam -punarninṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria