Declension table of ?punarniṣkṛta

Deva

MasculineSingularDualPlural
Nominativepunarniṣkṛtaḥ punarniṣkṛtau punarniṣkṛtāḥ
Vocativepunarniṣkṛta punarniṣkṛtau punarniṣkṛtāḥ
Accusativepunarniṣkṛtam punarniṣkṛtau punarniṣkṛtān
Instrumentalpunarniṣkṛtena punarniṣkṛtābhyām punarniṣkṛtaiḥ punarniṣkṛtebhiḥ
Dativepunarniṣkṛtāya punarniṣkṛtābhyām punarniṣkṛtebhyaḥ
Ablativepunarniṣkṛtāt punarniṣkṛtābhyām punarniṣkṛtebhyaḥ
Genitivepunarniṣkṛtasya punarniṣkṛtayoḥ punarniṣkṛtānām
Locativepunarniṣkṛte punarniṣkṛtayoḥ punarniṣkṛteṣu

Compound punarniṣkṛta -

Adverb -punarniṣkṛtam -punarniṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria