Declension table of punarjanman

Deva

MasculineSingularDualPlural
Nominativepunarjanmā punarjanmānau punarjanmānaḥ
Vocativepunarjanman punarjanmānau punarjanmānaḥ
Accusativepunarjanmānam punarjanmānau punarjanmanaḥ
Instrumentalpunarjanmanā punarjanmabhyām punarjanmabhiḥ
Dativepunarjanmane punarjanmabhyām punarjanmabhyaḥ
Ablativepunarjanmanaḥ punarjanmabhyām punarjanmabhyaḥ
Genitivepunarjanmanaḥ punarjanmanoḥ punarjanmanām
Locativepunarjanmani punarjanmanoḥ punarjanmasu

Compound punarjanma -

Adverb -punarjanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria