Declension table of ?punarjanmākṣepa

Deva

MasculineSingularDualPlural
Nominativepunarjanmākṣepaḥ punarjanmākṣepau punarjanmākṣepāḥ
Vocativepunarjanmākṣepa punarjanmākṣepau punarjanmākṣepāḥ
Accusativepunarjanmākṣepam punarjanmākṣepau punarjanmākṣepān
Instrumentalpunarjanmākṣepeṇa punarjanmākṣepābhyām punarjanmākṣepaiḥ punarjanmākṣepebhiḥ
Dativepunarjanmākṣepāya punarjanmākṣepābhyām punarjanmākṣepebhyaḥ
Ablativepunarjanmākṣepāt punarjanmākṣepābhyām punarjanmākṣepebhyaḥ
Genitivepunarjanmākṣepasya punarjanmākṣepayoḥ punarjanmākṣepāṇām
Locativepunarjanmākṣepe punarjanmākṣepayoḥ punarjanmākṣepeṣu

Compound punarjanmākṣepa -

Adverb -punarjanmākṣepam -punarjanmākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria