Declension table of ?punarjāta

Deva

NeuterSingularDualPlural
Nominativepunarjātam punarjāte punarjātāni
Vocativepunarjāta punarjāte punarjātāni
Accusativepunarjātam punarjāte punarjātāni
Instrumentalpunarjātena punarjātābhyām punarjātaiḥ
Dativepunarjātāya punarjātābhyām punarjātebhyaḥ
Ablativepunarjātāt punarjātābhyām punarjātebhyaḥ
Genitivepunarjātasya punarjātayoḥ punarjātānām
Locativepunarjāte punarjātayoḥ punarjāteṣu

Compound punarjāta -

Adverb -punarjātam -punarjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria